5 उत्तरे
5
answers
2570 अब्ज म्हणजे किती कोटी?
12
Answer link
2570 अब्ज म्हणजेच 2 लाख 57 हजार कोटी .
१ - एक
१० - दहा
१०० - शंभर
१००० - हजार
१०००० - दहा हजार
१००००० - लक्ष
१०००००० - दशलक्ष
१००००००० - कोटी
१०००००००० - दशकोटी
१००००००००० - अब्ज
१०००००००००० - खर्व
१००००००००००० - निखर्व
१०००००००००००० - महापद्म
१००००००००००००० - शंकू
१०००००००००००००० - जलधी
१००००००००००००००० - अन्त्य
१०००००००००००००००० - मध्य
१००००००००००००००००० - परार्ध
१ - एक
१० - दहा
१०० - शंभर
१००० - हजार
१०००० - दहा हजार
१००००० - लक्ष
१०००००० - दशलक्ष
१००००००० - कोटी
१०००००००० - दशकोटी
१००००००००० - अब्ज
१०००००००००० - खर्व
१००००००००००० - निखर्व
१०००००००००००० - महापद्म
१००००००००००००० - शंकू
१०००००००००००००० - जलधी
१००००००००००००००० - अन्त्य
१०००००००००००००००० - मध्य
१००००००००००००००००० - परार्ध
2
Answer link
2570 अब्ज म्हणजे 2570 वर दहा शून्य
=2570,0000000000
=257000,00000000
दोन लाख सत्तावन हजार कोटी
*समजा,
2570000000,0000 स्वल्पविराम च्या उजवी बाजू हजार आणि स्वल्पविराम ची डावी बाजू मोजा,=
दोन अब्ज सत्तावन कोटी ,हजार
=2570,0000000000
=257000,00000000
दोन लाख सत्तावन हजार कोटी
*समजा,
2570000000,0000 स्वल्पविराम च्या उजवी बाजू हजार आणि स्वल्पविराम ची डावी बाजू मोजा,=
दोन अब्ज सत्तावन कोटी ,हजार
0
Answer link
2570 अब्ज म्हणजे 2,57,000 कोटी रुपये.
स्पष्टीकरण:
- 1 अब्ज = 100 कोटी
- म्हणून, 2570 अब्ज = 2570 * 100 = 2,57,000 कोटी
गणित सोपे करण्यासाठी,conversion calculator चा वापर करू शकता.